A 449-8(2) Ābhy(u)da(yi)kaśrāddhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 449/8
Title: Ābhy[u]da[yi]kaśrāddhavidhi
Dimensions: 27.5 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/533
Remarks:


Reel No. A 449-8 Inventory No. 17260

Title Ābhyudayikaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 27.3 x 12.5 cm

Folios 11

Lines per Folio 7

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 5/1843

Manuscript Features

The following are double exposures exps. 2/3

Excerpts

Beginning

❖ śrī 3 gaṇeśāya namaḥ || ||

tato devasthāpanapratiṣṭhāvidhiḥ ||

divasā(2)nukrameṇa pīṭhapūjā choya || ||

hṅathukuhnu ābhyodakamātṛśrāddhavi(3)dhi ||

mālako jiyakāva || yajamāna puṣpabhājana ||

adyādi || vākya || [[yajamānasya mānavagotra śrī 2 jayabhūpatīndramallavarmmaṇaḥ śrī 3 vārāhīdevyā jīrṇṇoddhāra prāsādapratiṣṭhārthaṃ tad upari suvarṇṇakalaśa

sachatrapuṣpamālā dhvajāvalohaṇaṃ ābhyodakamātṛśrāddhe katuṃ puṣpabhājanaṃ samarppayāmi ||]] si(4)ddhir astu kriyārambhe, vṛddhir astu dhanāgame || puṣṭir eva śarīreṣu, śānti(5)r astu gṛhe tava || sarvvavidhni praśamanaṃ, sarvvaśāntikaraṃ śubhaṃ | (fol. 1r1-5)

End

ācāryya dakṣiṇā || vācana || ||

yajamāna abhiṣeka(6) ||

yadichasimahābhāga, sarvvatīrthābhigāminī |

brāhmaṇasya kalanyastā(7) toyaṃ śirasi dhāraya || ||

candanādi, āśīrvvāda ||

āyurvvalaṃ vipulam a(r1)stu sukha śriyo stu,

ārogyakāmavasudhā tava kīrttir astu |

śrīr astu(2) dharmmamatir astu ripukṣayo stu,

santānavṛddhi manavāñcchita siddhi(3)r astu ||

siddhir astu kriyārambhe, vṛddhir astu dhanāgame |

puṣṭir astu śa(4)rīreṣu, śāntir astu gṛhe tava ||

sarvvavighnapraśamanaṃ, sarvvaśāntika(5)raṃ śubhaṃ ||

āyuḥ putraṃ ca kāmañ ca, lakṣmī santati varddhanaṃ |

sukha sarvve(6)ṣāṃ bāndhavānāṃ sarvvadā kalyāṇam astu ||

viśve devādi varaprasādo bha(7)vantu || ||

nyāsa likāya || gogrāsādi visarjjanaṃ || pūjā choya māla(1)ko ||

dathuyā sindura kāyāva teya || sākṣī thāya || (fols.10v5-11v1)

Colophon

iti ābhyodakaśrā(fol. 11v2)ddhavidhiḥ || || e || ||

 (fol. )

Microfilm Details

Reel No. A 449/8

Date of Filming 1972-11-23

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 07-10-2009

Bibliography